षण्मय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
षण्मयः
षण्मयौ
षण्मयाः
સંબોધન
षण्मय
षण्मयौ
षण्मयाः
દ્વિતીયા
षण्मयम्
षण्मयौ
षण्मयान्
તૃતીયા
षण्मयेन
षण्मयाभ्याम्
षण्मयैः
ચતુર્થી
षण्मयाय
षण्मयाभ्याम्
षण्मयेभ्यः
પંચમી
षण्मयात् / षण्मयाद्
षण्मयाभ्याम्
षण्मयेभ्यः
ષષ્ઠી
षण्मयस्य
षण्मययोः
षण्मयानाम्
સપ્તમી
षण्मये
षण्मययोः
षण्मयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
षण्मयः
षण्मयौ
षण्मयाः
સંબોધન
षण्मय
षण्मयौ
षण्मयाः
દ્વિતીયા
षण्मयम्
षण्मयौ
षण्मयान्
તૃતીયા
षण्मयेन
षण्मयाभ्याम्
षण्मयैः
ચતુર્થી
षण्मयाय
षण्मयाभ्याम्
षण्मयेभ्यः
પંચમી
षण्मयात् / षण्मयाद्
षण्मयाभ्याम्
षण्मयेभ्यः
ષષ્ઠી
षण्मयस्य
षण्मययोः
षण्मयानाम्
સપ્તમી
षण्मये
षण्मययोः
षण्मयेषु
અન્ય