श्वेतता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्वेतता
श्वेतते
श्वेतताः
സംബോധന
श्वेतते
श्वेतते
श्वेतताः
ദ്വിതീയാ
श्वेतताम्
श्वेतते
श्वेतताः
തൃതീയാ
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ചതുർഥീ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
പഞ്ചമീ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ഷഷ്ഠീ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
സപ്തമീ
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्वेतता
श्वेतते
श्वेतताः
സംബോധന
श्वेतते
श्वेतते
श्वेतताः
ദ്വിതീയാ
श्वेतताम्
श्वेतते
श्वेतताः
തൃതീയാ
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ചതുർഥീ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
പഞ്ചമീ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ഷഷ്ഠീ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
സപ്തമീ
श्वेततायाम्
श्वेततयोः
श्वेततासु