श्वेतता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्वेतता
श्वेतते
श्वेतताः
સંબોધન
श्वेतते
श्वेतते
श्वेतताः
દ્વિતીયા
श्वेतताम्
श्वेतते
श्वेतताः
તૃતીયા
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ચતુર્થી
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
પંચમી
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ષષ્ઠી
श्वेततायाः
श्वेततयोः
श्वेततानाम्
સપ્તમી
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्वेतता
श्वेतते
श्वेतताः
સંબોધન
श्वेतते
श्वेतते
श्वेतताः
દ્વિતીયા
श्वेतताम्
श्वेतते
श्वेतताः
તૃતીયા
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
ચતુર્થી
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
પંચમી
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ષષ્ઠી
श्वेततायाः
श्वेततयोः
श्वेततानाम्
સપ્તમી
श्वेततायाम्
श्वेततयोः
श्वेततासु