श्वलिह् શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
સંબોધન
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
દ્વિતીયા
श्वलिहम्
श्वलिहौ
श्वलिहः
તૃતીયા
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ચતુર્થી
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
પંચમી
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ષષ્ઠી
श्वलिहः
श्वलिहोः
श्वलिहाम्
સપ્તમી
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
સંબોધન
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
દ્વિતીયા
श्वलिहम्
श्वलिहौ
श्वलिहः
તૃતીયા
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ચતુર્થી
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
પંચમી
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ષષ્ઠી
श्वलिहः
श्वलिहोः
श्वलिहाम्
સપ્તમી
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु


અન્ય