श्वलिह् ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
സംബോധന
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
ദ്വിതീയാ
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
തൃതീയാ
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ചതുർഥീ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
പഞ്ചമീ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ഷഷ്ഠീ
श्वलिहः
श्वलिहोः
श्वलिहाम्
സപ്തമീ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
സംബോധന
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
ദ്വിതീയാ
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
തൃതീയാ
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
ചതുർഥീ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
പഞ്ചമീ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ഷഷ്ഠീ
श्वलिहः
श्वलिहोः
श्वलिहाम्
സപ്തമീ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
മറ്റുള്ളവ