श्वलिह् শব্দ ৰূপ
(ক্লীৱলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
সম্বোধন
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
দ্বিতীয়া
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
তৃতীয়া
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
চতুৰ্থী
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
পঞ্চমী
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ষষ্ঠী
श्वलिहः
श्वलिहोः
श्वलिहाम्
সপ্তমী
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
এক.
দ্ৱি
বহু.
প্ৰথমা
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
সম্বোধন
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
দ্বিতীয়া
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
তৃতীয়া
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
চতুৰ্থী
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
পঞ্চমী
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ষষ্ঠী
श्वलिहः
श्वलिहोः
श्वलिहाम्
সপ্তমী
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
অন্য