श्वञ्चितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
സംബോധന
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ദ്വിതീയാ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
തൃതീയാ
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ചതുർഥീ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
പഞ്ചമീ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ഷഷ്ഠീ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
സപ്തമീ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
സംബോധന
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ദ്വിതീയാ
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
തൃതീയാ
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ചതുർഥീ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
പഞ്ചമീ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ഷഷ്ഠീ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
സപ്തമീ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


മറ്റുള്ളവ