श्वञ्चितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
સંબોધન
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
દ્વિતીયા
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
તૃતીયા
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ચતુર્થી
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
પંચમી
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ષષ્ઠી
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
સપ્તમી
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
સંબોધન
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
દ્વિતીયા
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
તૃતીયા
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
ચતુર્થી
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
પંચમી
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
ષષ્ઠી
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
સપ્તમી
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


અન્ય