श्वङ्कक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
സംബോധന
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ദ്വിതീയാ
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
തൃതീയാ
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ചതുർഥീ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
പഞ്ചമീ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ഷഷ്ഠീ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
സപ്തമീ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
സംബോധന
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ദ്വിതീയാ
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
തൃതീയാ
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ചതുർഥീ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
പഞ്ചമീ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ഷഷ്ഠീ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
സപ്തമീ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


മറ്റുള്ളവ