श्वङ्कक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
સંબોધન
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
દ્વિતીયા
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
તૃતીયા
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ચતુર્થી
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
પંચમી
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ષષ્ઠી
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
સપ્તમી
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
સંબોધન
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
દ્વિતીયા
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
તૃતીયા
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
ચતુર્થી
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
પંચમી
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ષષ્ઠી
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
સપ્તમી
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


અન્ય