श्रोमत ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्रोमतम्
श्रोमते
श्रोमतानि
സംബോധന
श्रोमत
श्रोमते
श्रोमतानि
ദ്വിതീയാ
श्रोमतम्
श्रोमते
श्रोमतानि
തൃതീയാ
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ചതുർഥീ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
പഞ്ചമീ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ഷഷ്ഠീ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
സപ്തമീ
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्रोमतम्
श्रोमते
श्रोमतानि
സംബോധന
श्रोमत
श्रोमते
श्रोमतानि
ദ്വിതീയാ
श्रोमतम्
श्रोमते
श्रोमतानि
തൃതീയാ
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ചതുർഥീ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
പഞ്ചമീ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ഷഷ്ഠീ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
സപ്തമീ
श्रोमते
श्रोमतयोः
श्रोमतेषु