श्रोमत શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रोमतम्
श्रोमते
श्रोमतानि
સંબોધન
श्रोमत
श्रोमते
श्रोमतानि
દ્વિતીયા
श्रोमतम्
श्रोमते
श्रोमतानि
તૃતીયા
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ચતુર્થી
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
પંચમી
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ષષ્ઠી
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
સપ્તમી
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रोमतम्
श्रोमते
श्रोमतानि
સંબોધન
श्रोमत
श्रोमते
श्रोमतानि
દ્વિતીયા
श्रोमतम्
श्रोमते
श्रोमतानि
તૃતીયા
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
ચતુર્થી
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
પંચમી
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
ષષ્ઠી
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
સપ્તમી
श्रोमते
श्रोमतयोः
श्रोमतेषु