श्रोतृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्रोता
श्रोतारौ
श्रोतारः
സംബോധന
श्रोतः
श्रोतारौ
श्रोतारः
ദ്വിതീയാ
श्रोतारम्
श्रोतारौ
श्रोतॄन्
തൃതീയാ
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ചതുർഥീ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
പഞ്ചമീ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ഷഷ്ഠീ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
സപ്തമീ
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्रोता
श्रोतारौ
श्रोतारः
സംബോധന
श्रोतः
श्रोतारौ
श्रोतारः
ദ്വിതീയാ
श्रोतारम्
श्रोतारौ
श्रोतॄन्
തൃതീയാ
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ചതുർഥീ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
പഞ്ചമീ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ഷഷ്ഠീ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
സപ്തമീ
श्रोतरि
श्रोत्रोः
श्रोतृषु


മറ്റുള്ളവ