श्रोतृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रोता
श्रोतारौ
श्रोतारः
સંબોધન
श्रोतः
श्रोतारौ
श्रोतारः
દ્વિતીયા
श्रोतारम्
श्रोतारौ
श्रोतॄन्
તૃતીયા
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ચતુર્થી
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
પંચમી
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ષષ્ઠી
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
સપ્તમી
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रोता
श्रोतारौ
श्रोतारः
સંબોધન
श्रोतः
श्रोतारौ
श्रोतारः
દ્વિતીયા
श्रोतारम्
श्रोतारौ
श्रोतॄन्
તૃતીયા
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
ચતુર્થી
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
પંચમી
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ષષ્ઠી
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
સપ્તમી
श्रोतरि
श्रोत्रोः
श्रोतृषु


અન્ય