श्रोतस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रोतः
श्रोतसी
श्रोतांसि
સંબોધન
श्रोतः
श्रोतसी
श्रोतांसि
દ્વિતીયા
श्रोतः
श्रोतसी
श्रोतांसि
તૃતીયા
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
ચતુર્થી
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
પંચમી
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
ષષ્ઠી
श्रोतसः
श्रोतसोः
श्रोतसाम्
સપ્તમી
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रोतः
श्रोतसी
श्रोतांसि
સંબોધન
श्रोतः
श्रोतसी
श्रोतांसि
દ્વિતીયા
श्रोतः
श्रोतसी
श्रोतांसि
તૃતીયા
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
ચતુર્થી
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
પંચમી
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
ષષ્ઠી
श्रोतसः
श्रोतसोः
श्रोतसाम्
સપ્તમી
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु