श्री ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्रीः
श्रियौ
श्रियः
സംബോധന
श्रीः
श्रियौ
श्रियः
ദ്വിതീയാ
श्रियम्
श्रियौ
श्रियः
തൃതീയാ
श्रिया
श्रीभ्याम्
श्रीभिः
ചതുർഥീ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
പഞ്ചമീ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ഷഷ്ഠീ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
സപ്തമീ
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्रीः
श्रियौ
श्रियः
സംബോധന
श्रीः
श्रियौ
श्रियः
ദ്വിതീയാ
श्रियम्
श्रियौ
श्रियः
തൃതീയാ
श्रिया
श्रीभ्याम्
श्रीभिः
ചതുർഥീ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
പഞ്ചമീ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ഷഷ്ഠീ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
സപ്തമീ
श्रियाम् / श्रियि
श्रियोः
श्रीषु