श्री શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रीः
श्रियौ
श्रियः
સંબોધન
श्रीः
श्रियौ
श्रियः
દ્વિતીયા
श्रियम्
श्रियौ
श्रियः
તૃતીયા
श्रिया
श्रीभ्याम्
श्रीभिः
ચતુર્થી
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
પંચમી
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ષષ્ઠી
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
સપ્તમી
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रीः
श्रियौ
श्रियः
સંબોધન
श्रीः
श्रियौ
श्रियः
દ્વિતીયા
श्रियम्
श्रियौ
श्रियः
તૃતીયા
श्रिया
श्रीभ्याम्
श्रीभिः
ચતુર્થી
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
પંચમી
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ષષ્ઠી
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
સપ્તમી
श्रियाम् / श्रियि
श्रियोः
श्रीषु