श्री শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्रीः
श्रियौ
श्रियः
সম্বোধন
श्रीः
श्रियौ
श्रियः
দ্বিতীয়া
श्रियम्
श्रियौ
श्रियः
তৃতীয়া
श्रिया
श्रीभ्याम्
श्रीभिः
চতুৰ্থী
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
পঞ্চমী
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ষষ্ঠী
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
সপ্তমী
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
श्रीः
श्रियौ
श्रियः
সম্বোধন
श्रीः
श्रियौ
श्रियः
দ্বিতীয়া
श्रियम्
श्रियौ
श्रियः
তৃতীয়া
श्रिया
श्रीभ्याम्
श्रीभिः
চতুৰ্থী
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
পঞ্চমী
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ষষ্ঠী
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
সপ্তমী
श्रियाम् / श्रियि
श्रियोः
श्रीषु