श्रम्भमाण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रम्भमाणः
श्रम्भमाणौ
श्रम्भमाणाः
સંબોધન
श्रम्भमाण
श्रम्भमाणौ
श्रम्भमाणाः
દ્વિતીયા
श्रम्भमाणम्
श्रम्भमाणौ
श्रम्भमाणान्
તૃતીયા
श्रम्भमाणेन
श्रम्भमाणाभ्याम्
श्रम्भमाणैः
ચતુર્થી
श्रम्भमाणाय
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
પંચમી
श्रम्भमाणात् / श्रम्भमाणाद्
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
ષષ્ઠી
श्रम्भमाणस्य
श्रम्भमाणयोः
श्रम्भमाणानाम्
સપ્તમી
श्रम्भमाणे
श्रम्भमाणयोः
श्रम्भमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रम्भमाणः
श्रम्भमाणौ
श्रम्भमाणाः
સંબોધન
श्रम्भमाण
श्रम्भमाणौ
श्रम्भमाणाः
દ્વિતીયા
श्रम्भमाणम्
श्रम्भमाणौ
श्रम्भमाणान्
તૃતીયા
श्रम्भमाणेन
श्रम्भमाणाभ्याम्
श्रम्भमाणैः
ચતુર્થી
श्रम्भमाणाय
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
પંચમી
श्रम्भमाणात् / श्रम्भमाणाद्
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
ષષ્ઠી
श्रम्भमाणस्य
श्रम्भमाणयोः
श्रम्भमाणानाम्
સપ્તમી
श्रम्भमाणे
श्रम्भमाणयोः
श्रम्भमाणेषु


અન્ય