श्रमिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रमिकः
श्रमिकौ
श्रमिकाः
સંબોધન
श्रमिक
श्रमिकौ
श्रमिकाः
દ્વિતીયા
श्रमिकम्
श्रमिकौ
श्रमिकान्
તૃતીયા
श्रमिकेण
श्रमिकाभ्याम्
श्रमिकैः
ચતુર્થી
श्रमिकाय
श्रमिकाभ्याम्
श्रमिकेभ्यः
પંચમી
श्रमिकात् / श्रमिकाद्
श्रमिकाभ्याम्
श्रमिकेभ्यः
ષષ્ઠી
श्रमिकस्य
श्रमिकयोः
श्रमिकाणाम्
સપ્તમી
श्रमिके
श्रमिकयोः
श्रमिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्रमिकः
श्रमिकौ
श्रमिकाः
સંબોધન
श्रमिक
श्रमिकौ
श्रमिकाः
દ્વિતીયા
श्रमिकम्
श्रमिकौ
श्रमिकान्
તૃતીયા
श्रमिकेण
श्रमिकाभ्याम्
श्रमिकैः
ચતુર્થી
श्रमिकाय
श्रमिकाभ्याम्
श्रमिकेभ्यः
પંચમી
श्रमिकात् / श्रमिकाद्
श्रमिकाभ्याम्
श्रमिकेभ्यः
ષષ્ઠી
श्रमिकस्य
श्रमिकयोः
श्रमिकाणाम्
સપ્તમી
श्रमिके
श्रमिकयोः
श्रमिकेषु
અન્ય