श्रन्थ्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
સંબોધન
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
દ્વિતીયા
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
તૃતીયા
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
ચતુર્થી
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
પંચમી
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
ષષ્ઠી
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
સપ્તમી
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
સંબોધન
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
દ્વિતીયા
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
તૃતીયા
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
ચતુર્થી
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
પંચમી
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
ષષ્ઠી
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
સપ્તમી
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु


અન્ય