श्रन्थितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
સંબોધન
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
દ્વિતીયા
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
તૃતીયા
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ચતુર્થી
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
પંચમી
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ષષ્ઠી
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
સપ્તમી
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
સંબોધન
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
દ્વિતીયા
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
તૃતીયા
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ચતુર્થી
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
પંચમી
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ષષ્ઠી
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
સપ્તમી
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु


અન્ય