श्रन्थयमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
સંબોધન
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
દ્વિતીયા
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
તૃતીયા
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
ચતુર્થી
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
પંચમી
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
ષષ્ઠી
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
સપ્તમી
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
સંબોધન
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
દ્વિતીયા
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
તૃતીયા
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
ચતુર્થી
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
પંચમી
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
ષષ્ઠી
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
સપ્તમી
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु


અન્ય