श्रन्थनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रन्थनीयः
श्रन्थनीयौ
श्रन्थनीयाः
સંબોધન
श्रन्थनीय
श्रन्थनीयौ
श्रन्थनीयाः
દ્વિતીયા
श्रन्थनीयम्
श्रन्थनीयौ
श्रन्थनीयान्
તૃતીયા
श्रन्थनीयेन
श्रन्थनीयाभ्याम्
श्रन्थनीयैः
ચતુર્થી
श्रन्थनीयाय
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
પંચમી
श्रन्थनीयात् / श्रन्थनीयाद्
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
ષષ્ઠી
श्रन्थनीयस्य
श्रन्थनीययोः
श्रन्थनीयानाम्
સપ્તમી
श्रन्थनीये
श्रन्थनीययोः
श्रन्थनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रन्थनीयः
श्रन्थनीयौ
श्रन्थनीयाः
સંબોધન
श्रन्थनीय
श्रन्थनीयौ
श्रन्थनीयाः
દ્વિતીયા
श्रन्थनीयम्
श्रन्थनीयौ
श्रन्थनीयान्
તૃતીયા
श्रन्थनीयेन
श्रन्थनीयाभ्याम्
श्रन्थनीयैः
ચતુર્થી
श्रन्थनीयाय
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
પંચમી
श्रन्थनीयात् / श्रन्थनीयाद्
श्रन्थनीयाभ्याम्
श्रन्थनीयेभ्यः
ષષ્ઠી
श्रन्थनीयस्य
श्रन्थनीययोः
श्रन्थनीयानाम्
સપ્તમી
श्रन्थनीये
श्रन्थनीययोः
श्रन्थनीयेषु


અન્ય