श्रद्धित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
સંબોધન
श्रद्धित
श्रद्धितौ
श्रद्धिताः
દ્વિતીયા
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
તૃતીયા
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
ચતુર્થી
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
પંચમી
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
ષષ્ઠી
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
સપ્તમી
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
સંબોધન
श्रद्धित
श्रद्धितौ
श्रद्धिताः
દ્વિતીયા
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
તૃતીયા
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
ચતુર્થી
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
પંચમી
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
ષષ્ઠી
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
સપ્તમી
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु
અન્ય