श्रद्दधान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
സംബോധന
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
ദ്വിതീയാ
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
തൃതീയാ
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
ചതുർഥീ
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
പഞ്ചമീ
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ഷഷ്ഠീ
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
സപ്തമീ
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
സംബോധന
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
ദ്വിതീയാ
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
തൃതീയാ
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
ചതുർഥീ
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
പഞ്ചമീ
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
ഷഷ്ഠീ
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
സപ്തമീ
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
മറ്റുള്ളവ