श्रथमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रथमानः
श्रथमानौ
श्रथमानाः
સંબોધન
श्रथमान
श्रथमानौ
श्रथमानाः
દ્વિતીયા
श्रथमानम्
श्रथमानौ
श्रथमानान्
તૃતીયા
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
ચતુર્થી
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
પંચમી
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
ષષ્ઠી
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
સપ્તમી
श्रथमाने
श्रथमानयोः
श्रथमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्रथमानः
श्रथमानौ
श्रथमानाः
સંબોધન
श्रथमान
श्रथमानौ
श्रथमानाः
દ્વિતીયા
श्रथमानम्
श्रथमानौ
श्रथमानान्
તૃતીયા
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
ચતુર્થી
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
પંચમી
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
ષષ્ઠી
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
સપ્તમી
श्रथमाने
श्रथमानयोः
श्रथमानेषु


અન્ય