श्रङ्गणीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रङ्गणीयः
श्रङ्गणीयौ
श्रङ्गणीयाः
સંબોધન
श्रङ्गणीय
श्रङ्गणीयौ
श्रङ्गणीयाः
દ્વિતીયા
श्रङ्गणीयम्
श्रङ्गणीयौ
श्रङ्गणीयान्
તૃતીયા
श्रङ्गणीयेन
श्रङ्गणीयाभ्याम्
श्रङ्गणीयैः
ચતુર્થી
श्रङ्गणीयाय
श्रङ्गणीयाभ्याम्
श्रङ्गणीयेभ्यः
પંચમી
श्रङ्गणीयात् / श्रङ्गणीयाद्
श्रङ्गणीयाभ्याम्
श्रङ्गणीयेभ्यः
ષષ્ઠી
श्रङ्गणीयस्य
श्रङ्गणीययोः
श्रङ्गणीयानाम्
સપ્તમી
श्रङ्गणीये
श्रङ्गणीययोः
श्रङ्गणीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्रङ्गणीयः
श्रङ्गणीयौ
श्रङ्गणीयाः
સંબોધન
श्रङ्गणीय
श्रङ्गणीयौ
श्रङ्गणीयाः
દ્વિતીયા
श्रङ्गणीयम्
श्रङ्गणीयौ
श्रङ्गणीयान्
તૃતીયા
श्रङ्गणीयेन
श्रङ्गणीयाभ्याम्
श्रङ्गणीयैः
ચતુર્થી
श्रङ्गणीयाय
श्रङ्गणीयाभ्याम्
श्रङ्गणीयेभ्यः
પંચમી
श्रङ्गणीयात् / श्रङ्गणीयाद्
श्रङ्गणीयाभ्याम्
श्रङ्गणीयेभ्यः
ષષ્ઠી
श्रङ्गणीयस्य
श्रङ्गणीययोः
श्रङ्गणीयानाम्
સપ્તમી
श्रङ्गणीये
श्रङ्गणीययोः
श्रङ्गणीयेषु
અન્ય