श्रङ्कक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
સંબોધન
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
દ્વિતીયા
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
તૃતીયા
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
ચતુર્થી
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
પંચમી
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ષષ્ઠી
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
સપ્તમી
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
સંબોધન
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
દ્વિતીયા
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
તૃતીયા
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
ચતુર્થી
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
પંચમી
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ષષ્ઠી
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
સપ્તમી
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु
અન્ય