श्यावरथ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्यावरथः
श्यावरथौ
श्यावरथाः
સંબોધન
श्यावरथ
श्यावरथौ
श्यावरथाः
દ્વિતીયા
श्यावरथम्
श्यावरथौ
श्यावरथान्
તૃતીયા
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
ચતુર્થી
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
પંચમી
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ષષ્ઠી
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
સપ્તમી
श्यावरथे
श्यावरथयोः
श्यावरथेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्यावरथः
श्यावरथौ
श्यावरथाः
સંબોધન
श्यावरथ
श्यावरथौ
श्यावरथाः
દ્વિતીયા
श्यावरथम्
श्यावरथौ
श्यावरथान्
તૃતીયા
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
ચતુર્થી
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
પંચમી
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ષષ્ઠી
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
સપ્તમી
श्यावरथे
श्यावरथयोः
श्यावरथेषु