श्यावपुत्र શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
સંબોધન
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
દ્વિતીયા
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
તૃતીયા
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
ચતુર્થી
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
પંચમી
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
ષષ્ઠી
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
સપ્તમી
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
સંબોધન
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
દ્વિતીયા
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
તૃતીયા
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
ચતુર્થી
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
પંચમી
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
ષષ્ઠી
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
સપ્તમી
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु