श्याव શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्यावः
श्यावौ
श्यावाः
સંબોધન
श्याव
श्यावौ
श्यावाः
દ્વિતીયા
श्यावम्
श्यावौ
श्यावान्
તૃતીયા
श्यावेन
श्यावाभ्याम्
श्यावैः
ચતુર્થી
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
પંચમી
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
ષષ્ઠી
श्यावस्य
श्यावयोः
श्यावानाम्
સપ્તમી
श्यावे
श्यावयोः
श्यावेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्यावः
श्यावौ
श्यावाः
સંબોધન
श्याव
श्यावौ
श्यावाः
દ્વિતીયા
श्यावम्
श्यावौ
श्यावान्
તૃતીયા
श्यावेन
श्यावाभ्याम्
श्यावैः
ચતુર્થી
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
પંચમી
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
ષષ્ઠી
श्यावस्य
श्यावयोः
श्यावानाम्
સપ્તમી
श्यावे
श्यावयोः
श्यावेषु


અન્ય