श्याल ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्यालः
श्यालौ
श्यालाः
സംബോധന
श्याल
श्यालौ
श्यालाः
ദ്വിതീയാ
श्यालम्
श्यालौ
श्यालान्
തൃതീയാ
श्यालेन
श्यालाभ्याम्
श्यालैः
ചതുർഥീ
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
പഞ്ചമീ
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
ഷഷ്ഠീ
श्यालस्य
श्यालयोः
श्यालानाम्
സപ്തമീ
श्याले
श्यालयोः
श्यालेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्यालः
श्यालौ
श्यालाः
സംബോധന
श्याल
श्यालौ
श्यालाः
ദ്വിതീയാ
श्यालम्
श्यालौ
श्यालान्
തൃതീയാ
श्यालेन
श्यालाभ्याम्
श्यालैः
ചതുർഥീ
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
പഞ്ചമീ
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
ഷഷ്ഠീ
श्यालस्य
श्यालयोः
श्यालानाम्
സപ്തമീ
श्याले
श्यालयोः
श्यालेषु