श्याल શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्यालः
श्यालौ
श्यालाः
સંબોધન
श्याल
श्यालौ
श्यालाः
દ્વિતીયા
श्यालम्
श्यालौ
श्यालान्
તૃતીયા
श्यालेन
श्यालाभ्याम्
श्यालैः
ચતુર્થી
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
પંચમી
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
ષષ્ઠી
श्यालस्य
श्यालयोः
श्यालानाम्
સપ્તમી
श्याले
श्यालयोः
श्यालेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्यालः
श्यालौ
श्यालाः
સંબોધન
श्याल
श्यालौ
श्यालाः
દ્વિતીયા
श्यालम्
श्यालौ
श्यालान्
તૃતીયા
श्यालेन
श्यालाभ्याम्
श्यालैः
ચતુર્થી
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
પંચમી
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
ષષ્ઠી
श्यालस्य
श्यालयोः
श्यालानाम्
સપ્તમી
श्याले
श्यालयोः
श्यालेषु