श्यायमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्यायमानः
श्यायमानौ
श्यायमानाः
സംബോധന
श्यायमान
श्यायमानौ
श्यायमानाः
ദ്വിതീയാ
श्यायमानम्
श्यायमानौ
श्यायमानान्
തൃതീയാ
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ചതുർഥീ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
പഞ്ചമീ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ഷഷ്ഠീ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
സപ്തമീ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्यायमानः
श्यायमानौ
श्यायमानाः
സംബോധന
श्यायमान
श्यायमानौ
श्यायमानाः
ദ്വിതീയാ
श्यायमानम्
श्यायमानौ
श्यायमानान्
തൃതീയാ
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ചതുർഥീ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
പഞ്ചമീ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ഷഷ്ഠീ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
സപ്തമീ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
മറ്റുള്ളവ