श्यामाक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्यामाकः
श्यामाकौ
श्यामाकाः
സംബോധന
श्यामाक
श्यामाकौ
श्यामाकाः
ദ്വിതീയാ
श्यामाकम्
श्यामाकौ
श्यामाकान्
തൃതീയാ
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
ചതുർഥീ
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
പഞ്ചമീ
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
ഷഷ്ഠീ
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
സപ്തമീ
श्यामाके
श्यामाकयोः
श्यामाकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्यामाकः
श्यामाकौ
श्यामाकाः
സംബോധന
श्यामाक
श्यामाकौ
श्यामाकाः
ദ്വിതീയാ
श्यामाकम्
श्यामाकौ
श्यामाकान्
തൃതീയാ
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
ചതുർഥീ
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
പഞ്ചമീ
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
ഷഷ്ഠീ
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
സപ്തമീ
श्यामाके
श्यामाकयोः
श्यामाकेषु
മറ്റുള്ളവ