श्यामकिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
સંબોધન
श्यामकिक
श्यामकिकौ
श्यामकिकाः
દ્વિતીયા
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
તૃતીયા
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ચતુર્થી
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
પંચમી
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ષષ્ઠી
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
સપ્તમી
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
સંબોધન
श्यामकिक
श्यामकिकौ
श्यामकिकाः
દ્વિતીયા
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
તૃતીયા
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ચતુર્થી
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
પંચમી
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ષષ્ઠી
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
સપ્તમી
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु


અન્ય