श्मील्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्मील्यः
श्मील्यौ
श्मील्याः
സംബോധന
श्मील्य
श्मील्यौ
श्मील्याः
ദ്വിതീയാ
श्मील्यम्
श्मील्यौ
श्मील्यान्
തൃതീയാ
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
ചതുർഥീ
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
പഞ്ചമീ
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
ഷഷ്ഠീ
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
സപ്തമീ
श्मील्ये
श्मील्ययोः
श्मील्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्मील्यः
श्मील्यौ
श्मील्याः
സംബോധന
श्मील्य
श्मील्यौ
श्मील्याः
ദ്വിതീയാ
श्मील्यम्
श्मील्यौ
श्मील्यान्
തൃതീയാ
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
ചതുർഥീ
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
പഞ്ചമീ
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
ഷഷ്ഠീ
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
സപ്തമീ
श्मील्ये
श्मील्ययोः
श्मील्येषु
മറ്റുള്ളവ