श्मील्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्मील्यः
श्मील्यौ
श्मील्याः
সম্বোধন
श्मील्य
श्मील्यौ
श्मील्याः
দ্বিতীয়া
श्मील्यम्
श्मील्यौ
श्मील्यान्
তৃতীয়া
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
চতুৰ্থী
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
পঞ্চমী
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
ষষ্ঠী
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
সপ্তমী
श्मील्ये
श्मील्ययोः
श्मील्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
श्मील्यः
श्मील्यौ
श्मील्याः
সম্বোধন
श्मील्य
श्मील्यौ
श्मील्याः
দ্বিতীয়া
श्मील्यम्
श्मील्यौ
श्मील्यान्
তৃতীয়া
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
চতুৰ্থী
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
পঞ্চমী
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
ষষ্ঠী
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
সপ্তমী
श्मील्ये
श्मील्ययोः
श्मील्येषु


অন্য