श्मीलितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
സംബോധന
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
ദ്വിതീയാ
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
തൃതീയാ
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
ചതുർഥീ
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
പഞ്ചമീ
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
ഷഷ്ഠീ
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
സപ്തമീ
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
സംബോധന
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
ദ്വിതീയാ
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
തൃതീയാ
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
ചതുർഥീ
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
പഞ്ചമീ
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
ഷഷ്ഠീ
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
സപ്തമീ
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
മറ്റുള്ളവ