श्मीलक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्मीलकः
श्मीलकौ
श्मीलकाः
സംബോധന
श्मीलक
श्मीलकौ
श्मीलकाः
ദ്വിതീയാ
श्मीलकम्
श्मीलकौ
श्मीलकान्
തൃതീയാ
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
ചതുർഥീ
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
പഞ്ചമീ
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ഷഷ്ഠീ
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
സപ്തമീ
श्मीलके
श्मीलकयोः
श्मीलकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्मीलकः
श्मीलकौ
श्मीलकाः
സംബോധന
श्मीलक
श्मीलकौ
श्मीलकाः
ദ്വിതീയാ
श्मीलकम्
श्मीलकौ
श्मीलकान्
തൃതീയാ
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
ചതുർഥീ
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
പഞ്ചമീ
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ഷഷ്ഠീ
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
സപ്തമീ
श्मीलके
श्मीलकयोः
श्मीलकेषु
മറ്റുള്ളവ