श्मील શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्मीलः
श्मीलौ
श्मीलाः
સંબોધન
श्मील
श्मीलौ
श्मीलाः
દ્વિતીયા
श्मीलम्
श्मीलौ
श्मीलान्
તૃતીયા
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
ચતુર્થી
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
પંચમી
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
ષષ્ઠી
श्मीलस्य
श्मीलयोः
श्मीलानाम्
સપ્તમી
श्मीले
श्मीलयोः
श्मीलेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्मीलः
श्मीलौ
श्मीलाः
સંબોધન
श्मील
श्मीलौ
श्मीलाः
દ્વિતીયા
श्मीलम्
श्मीलौ
श्मीलान्
તૃતીયા
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
ચતુર્થી
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
પંચમી
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
ષષ્ઠી
श्मीलस्य
श्मीलयोः
श्मीलानाम्
સપ્તમી
श्मीले
श्मीलयोः
श्मीलेषु


અન્ય