श्माशानिकी শব্দ ৰূপ

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्माशानिकी
श्माशानिक्यौ
श्माशानिक्यः
সম্বোধন
श्माशानिकि
श्माशानिक्यौ
श्माशानिक्यः
দ্বিতীয়া
श्माशानिकीम्
श्माशानिक्यौ
श्माशानिकीः
তৃতীয়া
श्माशानिक्या
श्माशानिकीभ्याम्
श्माशानिकीभिः
চতুৰ্থী
श्माशानिक्यै
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
পঞ্চমী
श्माशानिक्याः
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
ষষ্ঠী
श्माशानिक्याः
श्माशानिक्योः
श्माशानिकीनाम्
সপ্তমী
श्माशानिक्याम्
श्माशानिक्योः
श्माशानिकीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
श्माशानिकी
श्माशानिक्यौ
श्माशानिक्यः
সম্বোধন
श्माशानिकि
श्माशानिक्यौ
श्माशानिक्यः
দ্বিতীয়া
श्माशानिकीम्
श्माशानिक्यौ
श्माशानिकीः
তৃতীয়া
श्माशानिक्या
श्माशानिकीभ्याम्
श्माशानिकीभिः
চতুৰ্থী
श्माशानिक्यै
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
পঞ্চমী
श्माशानिक्याः
श्माशानिकीभ्याम्
श्माशानिकीभ्यः
ষষ্ঠী
श्माशानिक्याः
श्माशानिक्योः
श्माशानिकीनाम्
সপ্তমী
श्माशानिक्याम्
श्माशानिक्योः
श्माशानिकीषु


অন্য