श्नाथ्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
സംബോധന
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
ദ്വിതീയാ
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
തൃതീയാ
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
ചതുർഥീ
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
പഞ്ചമീ
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
ഷഷ്ഠീ
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
സപ്തമീ
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
സംബോധന
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
ദ്വിതീയാ
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
തൃതീയാ
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
ചതുർഥീ
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
പഞ്ചമീ
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
ഷഷ്ഠീ
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
സപ്തമീ
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु


മറ്റുള്ളവ