श्नाथ्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
સંબોધન
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
દ્વિતીયા
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
તૃતીયા
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
ચતુર્થી
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
પંચમી
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
ષષ્ઠી
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
સપ્તમી
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
સંબોધન
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
દ્વિતીયા
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
તૃતીયા
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
ચતુર્થી
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
પંચમી
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
ષષ્ઠી
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
સપ્તમી
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु


અન્ય