श्नथितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
സംബോധന
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ദ്വിതീയാ
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
തൃതീയാ
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ചതുർഥീ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
പഞ്ചമീ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ഷഷ്ഠീ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
സപ്തമീ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
സംബോധന
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ദ്വിതീയാ
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
തൃതീയാ
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ചതുർഥീ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
പഞ്ചമീ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ഷഷ്ഠീ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
സപ്തമീ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु


മറ്റുള്ളവ