श्नथ શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्नथः
श्नथौ
श्नथाः
સંબોધન
श्नथ
श्नथौ
श्नथाः
દ્વિતીયા
श्नथम्
श्नथौ
श्नथान्
તૃતીયા
श्नथेन
श्नथाभ्याम्
श्नथैः
ચતુર્થી
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
પંચમી
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
ષષ્ઠી
श्नथस्य
श्नथयोः
श्नथानाम्
સપ્તમી
श्नथे
श्नथयोः
श्नथेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्नथः
श्नथौ
श्नथाः
સંબોધન
श्नथ
श्नथौ
श्नथाः
દ્વિતીયા
श्नथम्
श्नथौ
श्नथान्
તૃતીયા
श्नथेन
श्नथाभ्याम्
श्नथैः
ચતુર્થી
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
પંચમી
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
ષષ્ઠી
श्नथस्य
श्नथयोः
श्नथानाम्
સપ્તમી
श्नथे
श्नथयोः
श्नथेषु


અન્ય