श्च्योत्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
സംബോധന
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
ദ്വിതീയാ
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
തൃതീയാ
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
ചതുർഥീ
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
പഞ്ചമീ
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
ഷഷ്ഠീ
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
സപ്തമീ
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
സംബോധന
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
ദ്വിതീയാ
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
തൃതീയാ
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
ചതുർഥീ
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
പഞ്ചമീ
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
ഷഷ്ഠീ
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
സപ്തമീ
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु


മറ്റുള്ളവ