श्च्योत्य শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
সম্বোধন
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
দ্বিতীয়া
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
তৃতীয়া
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
চতুৰ্থী
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
পঞ্চমী
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
ষষ্ঠী
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
সপ্তমী
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
এক.
দ্ৱি
বহু.
প্ৰথমা
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
সম্বোধন
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
দ্বিতীয়া
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
তৃতীয়া
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
চতুৰ্থী
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
পঞ্চমী
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
ষষ্ঠী
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
সপ্তমী
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
অন্য