श्च्योतितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
സംബോധന
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ദ്വിതീയാ
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
തൃതീയാ
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ചതുർഥീ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
പഞ്ചമീ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ഷഷ്ഠീ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
സപ്തമീ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
സംബോധന
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ദ്വിതീയാ
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
തൃതീയാ
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ചതുർഥീ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
പഞ്ചമീ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ഷഷ്ഠീ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
സപ്തമീ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
മറ്റുള്ളവ